本页面的其他翻译:

zh:妙法蓮華經詞典:示教

示教

示教(shì jiào) “instructs, teaches” 

HD. 7.829b(现代); DK. 8.415a(华严经);

25b9.十六菩萨沙弥……… 一一皆度六百万亿那由他河沙等众生,利喜,令发阿耨多罗三藐三菩提心(p)

K. 182.10~11.(anuttarāyāṃ samyaksaṃbodhau) paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān; O. .saṃharṣayām āsa samādapayām āsa samuttejayām āsa saṃpraharṣayām āsa paripācayām āsa; Wi. 67.* (tt)[ejayā] .. .. [sa]ṃpra[h](a)rṣayām ā .. .. .. [t]ā[rayām ā]sa .. [ripā]cayā*; Wi(Turf.). 144.saṃ-[h]arṣa[y]ā[m ā]sa samādapayām āsa samuttejayā[m āsa] saṃpra-[h]ar[ṣa]yām āsa ava*; Z. 92a6.(于无上正真道); </WRAP></WRAP>

27b-1.(Pūrṇa)能于四众利喜,具足解释佛之正法,而大饶益同梵行者(p)

K. 200.4.saṃharṣakaḥsamādāpakaḥ samuttejakaḥ saṃpraharṣako; D1 .saṃpraharṣakaḥsamādāpakaḥ samuttejakaḥ -; Pk .saṃharṣakaḥsamādāpakaḥ samuttejakaḥ saṃpraharṣako; Z. 95c4.;

46c17.是大施主………即集此众生,宣布法化,利喜(p)

K. 347.8.samādāpayet; O. .saṃharṣayet samudayet(read samādapayet) samuttejayet saṃharṣayet; H4 (277).saṃharṣayet sa*; Wi. 105.*[harṣay](e)[t]; not found at Z. 118a26;

52c20.若有众生不信受者,当于如来余深法中利喜(p)

K. 485.5.samādāpayitavya~; O. .samādāpayitavya~ niyojayitavya~; Z. 134b2.当令信乐,当劝;

60b14.尔时,彼佛为王法,利喜(p)

K. 464.12.saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati; O. .yāmāsa saṃpraharṣayāmāsa; . A-17 (Recto).2.* (sa)mutejesi saṃpra*; Z. 131c25.(法),应病与药;

60c8.其善知识能作佛事,利喜,令入阿耨多罗三藐三菩提(p)

K. 466.7.śāsakānyavatārakāṇi paripācakānibhavanti; D1 .anuśāsakāny -bhavanti; O. .śāsaya(ṃti) avatārayaṃti paripācaya(ṃ)ti; Z. 132a18.开化导示度脱(一切);

61b14.(Samantabhadra)以一切众生所憙见身现其人前,而为说法,利喜,亦复与其陀罗尼咒(p)

K. 476.5~6.parisaṃharṣayiṣyāmisamādāpayiṣyāmi(v.l. -) samuttejay-iṣyāmi saṃpraharṣayiṣyāmi; O. .saṃharṣayiṣyāmisamādapapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; Wi(Turf.). 142.saṃharṣayiṣyāmisamādapapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; D1 .saṃharṣayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; K’ .saṃdarśayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; Z. 133a29.使心开解;

  • zh/妙法蓮華經詞典/示教.txt
  • 最后更改: 2025/07/03 10:35
  • 127.0.0.1