示教

示教(shì jiào) “instructs, teaches” 

HD. 7.829b(現代); DK. 8.415a(華嚴經);

25b9.十六菩薩沙彌……… 一一皆度六百萬億那由他河沙等衆生,利喜,令發阿耨多羅三藐三菩提心(p)

K. 182.10~11.(anuttarāyāṃ samyaksaṃbodhau) paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān; O. .saṃharṣayām āsa samādapayām āsa samuttejayām āsa saṃpraharṣayām āsa paripācayām āsa; Wi. 67.*** (tt)[ejayā] .. .. [sa]ṃpra[h](a)rṣayām ā .. .. .. [t]ā[rayām ā]sa .. [ripā]cayā***; Wi(Turf.). 144.saṃ-[h]arṣa[y]ā[m ā]sa samādapayām āsa samuttejayā[m āsa] saṃpra-[h]ar[ṣa]yām āsa ava***; Z. 92a6.(於無上正眞道);

27b-1.(Pūrṇa)能於四衆利喜,具足解釋佛之正法,而大饒益同梵行者(p)

K. 200.4.saṃharṣakaḥsamādāpakaḥ samuttejakaḥ saṃpraharṣako; D1 .saṃpraharṣakaḥsamādāpakaḥ samuttejakaḥ -; Pk .saṃharṣakaḥsamādāpakaḥ samuttejakaḥ saṃpraharṣako; Z. 95c4.;

46c17.是大施主………卽集此衆生,宣布法化,利喜(p)

K. 347.8.samādāpayet; O. .saṃharṣayet samudayet(read samādapayet) samuttejayet saṃharṣayet; H4 (277).saṃharṣayet sa***; Wi. 105.***[harṣay](e)[t]; not found at Z. 118a26;

52c20.若有衆生不信受者,當於如來餘深法中利喜(p)

K. 485.5.samādāpayitavya~; O. .samādāpayitavya~ niyojayitavya~; Z. 134b2.當令信樂,當勸;

60b14.爾時,彼佛爲王法,利喜(p)

K. 464.12.saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati; O. .****yāmāsa saṃpraharṣayāmāsa; . A-17 (Recto).2.*** (sa)mutejesi saṃpra***; Z. 131c25.(法),應病與藥;

60c8.其善知識能作佛事,利喜,令入阿耨多羅三藐三菩提(p)

K. 466.7.śāsakānyavatārakāṇi paripācakānibhavanti; D1 .anuśāsakāny -bhavanti; O. .śāsaya(ṃti) **** avatārayaṃti paripācaya(ṃ)ti; Z. 132a18.開化導示度脱(一切);

61b14.(Samantabhadra)以一切衆生所憙見身現其人前,而爲説法,利喜,亦復與其陀羅尼呪(p)

K. 476.5~6.parisaṃharṣayiṣyāmisamādāpayiṣyāmi(v.l. -) samuttejay-iṣyāmi saṃpraharṣayiṣyāmi; O. .saṃharṣayiṣyāmisamādapapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; Wi(Turf.). 142.saṃharṣayiṣyāmisamādapapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; D1 .saṃharṣayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; K’ .saṃdarśayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; Z. 133a29.使心開解;

  • 妙法蓮華經詞典/示教.txt
  • 上一次變更: 2025/06/30 11:07
  • 127.0.0.1