示教
示教(shì jiào) “instructs, teaches”
25b9.十六菩萨沙弥……… 一一皆度六百万亿那由他恒河沙等众生,示教利喜,令发阿耨多罗三藐三菩提心(p)
K. 182.10~11.(anuttarāyāṃ samyaksaṃbodhau) paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān; O. .saṃharṣayām āsa samādapayām āsa samuttejayām āsa saṃpraharṣayām āsa paripācayām āsa; Wi. 67.* (tt)[ejayā] .. .. [sa]ṃpra[h](a)rṣayām ā .. .. .. [t]ā[rayām ā]sa .. [ripā]cayā*; Wi(Turf.). 144.saṃ-[h]arṣa[y]ā[m ā]sa samādapayām āsa samuttejayā[m āsa] saṃpra-[h]ar[ṣa]yām āsa ava*; Z. 92a6.处(于无上正真道); </WRAP></WRAP>
27b-1.(Pūrṇa)能于四众示教利喜,具足解释佛之正法,而大饶益同梵行者(p)
46c17.是大施主………即集此众生,宣布法化,示教利喜(p)
52c20.若有众生不信受者,当于如来余深法中示教利喜(p)
60b14.尔时,彼佛为王说法,示教利喜(p)
60c8.其善知识能作佛事,示教利喜,令入阿耨多罗三藐三菩提(p)
61b14.(Samantabhadra)以一切众生所憙见身现其人前,而为说法,示教利喜,亦复与其陀罗尼咒(p)
K. 476.5~6.parisaṃharṣayiṣyāmisamādāpayiṣyāmi(v.l. -) samuttejay-iṣyāmi saṃpraharṣayiṣyāmi; O. .saṃharṣayiṣyāmisamādapapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; Wi(Turf.). 142.saṃharṣayiṣyāmisamādapapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; D1 .saṃharṣayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; K’ .saṃdarśayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; Z. 133a29.使心开解;
- zh/妙法蓮華經詞典/示教.txt
- 最后更改: 2025/07/03 10:35
- 由 127.0.0.1