利喜

利喜(lì xǐ) “gives profits and joy” 

not found at HD. 2.639.; not found at DK. 2.244.; cf. Krsh(1998) , s.v. 利庆(lì qìng); ;

25b9.十六菩萨沙弥……… 一一皆度六百万亿那由他河沙等众生,示教,令发阿耨多罗三藐三菩提心(p)

K. 182.10~11.(anuttarāyāṃ samyaksaṃbodhau) paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān; O. .saṃharṣayām āsa samādapayām āsa samuttejayām āsa saṃpraharṣayām āsa paripācayām āsa; Wi. 67.* (tt)[ejayā] .. .. [sa]ṃpra[h](a)rṣayām ā .. .. .. [t]ā[rayām ā]sa .. [ripā]cayā*; Wi(Turf.). 144.saṃ-[h]arṣa[y]ā[m ā]sa samādapayām āsa samuttejayā[m āsa] saṃpra-[h]ar[ṣa]yām āsa ava*; Z. 92a6.(于无上正真道); </WRAP></WRAP>

27b-1.(Pūrṇa)能于四众示教,具足解释佛之正法,而大饶益同梵行者(p)

K. 200.4.saṃharṣakaḥsamādāpakaḥ samuttejakaḥ saṃpraharṣako( D1, Pk etc.-); D1 .saṃpraharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako; Pk .saṃharṣakaḥsamādāpakaḥ samuttejakaḥ saṃpraharṣako; Z. 95c4.;

46c17.是大施主………即集此众生,宣布法化,示教(p)

K. 347.8.samādāpayet; O. .saṃharṣayet samudayet(read samādapayet) samuttejayet saṃharṣayet; H4 (277).saṃharṣayet sa*; Wi. 105.*[harṣay](e)[t]; not found at Z. 118a26;

52c20.若有众生不信受者,当于如来余深法中示教(p)

K. 485.5.samādāpayitavya~; O. .samādāpayitavya~ niyojayitavya~; Z. 134b2.当令信乐,当劝;

60b14.尔时,彼佛为王法,示教(p)

K. 464.12.saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati; O. .yāmāsa saṃpraharṣayāmāsa; . A-17 (Recto).2.* (sa)mutejesi saṃpra*; Z. 131c25.(法),应病与药;

60c8.其善知识能作佛事,示教,令入阿耨多罗三藐三菩提(p)

K. 466.7.śāsakānyavatārakāṇi paripācakānibhavanti; D1 .anuśāsakāny bhavanti; O. .śāsaya(ṃti) avatārayaṃti paripācaya(ṃ)ti; Z. 132a18.开化导示度脱(一切);

61b15.(Samantabhadra)以一切众生所憙见身现其人前,而为说法,示教,亦复与其陀罗尼咒(p)

K. 476.5~6.parisaṃharṣayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; O. .saṃharṣayiṣyāmisamādapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; Wi(Turf.). 142.saṃharṣayiṣyāmisamādapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; D1 .saṃharṣayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; K’ .saṃdarśayiṣyāmi samādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; v.l. .saṃdarśayiṣyāmi samuttejay-iṣyāmi saṃpraharṣayiṣyāmi; Z. 133a29.使心开解;