利喜
利喜(lì xǐ) “gives profits and joy”
not found at HD. 2.639.; not found at DK. 2.244.; cf. Krsh(1998) , s.v. 利慶(lì qìng); ;
25b9.十六菩薩沙彌……… 一一皆度六百萬億那由他恒河沙等衆生,示教利喜,令發阿耨多羅三藐三菩提心(p)
K. 182.10~11.(anuttarāyāṃ samyaksaṃbodhau) paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān; O. .saṃharṣayām āsa samādapayām āsa samuttejayām āsa saṃpraharṣayām āsa paripācayām āsa; Wi. 67.* (tt)[ejayā] .. .. [sa]ṃpra[h](a)rṣayām ā .. .. .. [t]ā[rayām ā]sa .. [ripā]cayā*; Wi(Turf.). 144.saṃ-[h]arṣa[y]ā[m ā]sa samādapayām āsa samuttejayā[m āsa] saṃpra-[h]ar[ṣa]yām āsa ava*; Z. 92a6.處(於無上正眞道); </WRAP></WRAP>
27b-1.(Pūrṇa)能於四衆示教利喜,具足解釋佛之正法,而大饒益同梵行者(p)
46c17.是大施主………卽集此衆生,宣布法化,示教利喜(p)
52c20.若有衆生不信受者,當於如來餘深法中示教利喜(p)
60b14.爾時,彼佛爲王説法,示教利喜(p)
60c8.其善知識能作佛事,示教利喜,令入阿耨多羅三藐三菩提(p)
61b15.(Samantabhadra)以一切衆生所憙見身現其人前,而爲説法,示教利喜,亦復與其陀羅尼呪(p)
K. 476.5~6.parisaṃharṣayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; O. .saṃharṣayiṣyāmisamādapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; Wi(Turf.). 142.saṃharṣayiṣyāmisamādapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; D1 .saṃharṣayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; K’ .saṃdarśayiṣyāmi samādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; v.l. .saṃdarśayiṣyāmi samuttejay-iṣyāmi saṃpraharṣayiṣyāmi; Z. 133a29.使心開解;
- 妙法蓮華經詞典/利喜.txt
- 上一次變更: 2025/07/02 11:48
- 由 127.0.0.1