十三僧残

【名数】Trayodaśa saṁghāvaśeṣāḥ一失精戒Śukravisṛṣṭi,二触女人戒Kāyasaṁsarga,二者皆为失精戒之一类,故意以淫心摩触等也。三麤语戒Maithunābhāṣana,持淫心作卑污之谈话也。四叹身索供养戒Paricaryāsaṁvarṇana,比丘赞叹我身分以动女心也。五媒嫁戒Saṁcaritra,六有主房戒Kuṭikā(小房),乞施主造制限外之广大房舍也。七无主房戒Mahallaka(大房),无施主而造营房舍也。八无根谤戒Amālaka,九假根谤戒Laiśikam,十破僧违谏戒Saṁghabheda,十一助破僧违谏戒Tadanuvartaka,十二污家摈谤违谏戒Kuladūṣaka,污家者,比丘受施而与他人也。十三恶性拒僧违戒Daurvacasya。

【术语】僧残者僧伽波尸沙Saṁghāvaśeṣa也。有十三条之规制,故云十三。见僧残条。 参照:僧残