本页面的其他翻译:

zh:妙法蓮華經詞典:與

(yŭ)  (a preposition, used in a passive sentence to introduce the doer of the action.) Cf. (gòng);

HD. 2.160a⑤(先秦代); DK. 9.442.*; Gen 1995 : 109~110(贤愚经); Krsh(1998) , s.v.;

59a14.持国天王在此会中,千万亿那由他乾闼婆众恭敬围绕,前诣佛所,………(p)

K. 399.6.kumbhāṇḍa-koṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ; = D1. .gandharva-koṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ; = D2 .gandharva-koṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ; = K’ .gandharva-koṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ; O. .***; cf. Krsh. 238; ; Z. 130b13.与诸香音、亿百千鬼眷属围绕;

61a9.普贤菩萨………又无数诸天、龙、夜叉、乾闼婆、阿修罗、迦楼罗、紧那罗、摩睺罗伽、人、非人等大众围绕(p)

K. 472.5~6.mahadbhirdeva--amanuṣyaiḥ parivṛtaḥ puraskṛtaḥ; Z. 132c24.与诸天、………及非人倶;

  • zh/妙法蓮華經詞典/與.txt
  • 最后更改: 2025/07/03 10:35
  • 127.0.0.1