普贤行(pŭ xián xíng) “the practice of Universal Worthy (Samantabhadra)” Cf. 普贤道(pŭ xián dào);
not found at HD. 5.777.; not found at DK. 5.890.;
61c3.若有受持、读诵、正忆念、解其义趣、如说修行,当知是人行普贤行,于无量无边诸佛所,深种善根,为诸如来手摩其头(p)
K. 477.10.Samantabhadrasya bodhisattvasya mahāsattvasya(v.l. -) caryā~; not found at Z. 133b15;
62a9.若有受持、读诵、正忆念、修习、书写是《法华经》者,………… 是人少欲知足,能修普贤之行(p)
∈ K. 481.5.Samantabhadra(Vocative!) dharmabhāṇakā bhaviṣyanti; Z. 133c26.若有法师,普修至贤;