十号
十号(shí hào) “the ten epithets (of a buddha)”(i.e. 如来 [tathāgata], 应供 [arhat], 正遍知 [samyaksaṃbuddha], 明行足 [vidyācaraṇasaṃpanna], 善逝 [sugata], 世间解 [lokavid], 无上士 [anuttara], 调御丈夫 [puruṣadamyasārathi], 天人师 [śāstṛ devānāñ ca manuṣyāṇāṃ], 世尊 [bhagavat])
4a1.初佛、后佛皆同一字,名日月灯明。十号具足,所可说法初、中、后善(p)
K. 18.7~9.tathāgato … arhan samyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāñ ca manuṣyāṇāṃ ca buddho bhagavān (≒ H3 [266], H2 [263]); =R6 [No. 83].tathāgato … arhan samyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāñ ca manuṣyāṇāṃ ca buddho bhagavān etc.); ≠ O. .tathāgato ’rhān samyaksaṃbuddho; cf. Krsh. 36; ; Z. 66a3.如来、至真、等正觉;