若当

若当(ruò dāng) “even if” 

not found at HD. 9.332.; not found at DK. 9.576.;

STF. 197c11.文殊答曰:“其数甚多,无能计者。口说,非心所信。自当有证。”(p);

K. 261.9.vācā na śakyaṃ vijñāpayituṃcittena vācintayituṃ; D2 etc. vācā na śakyaṃ abhilapituṃcittena apicintayituṃ; O. .vācā na śakyāny abhilapituṃ cittenâpi cintayituṃ; H4 (279).* na śakyaṃ vijñapitu(ṃ) cittena *; Z. b105c19.非口所宣,非心所计; ps-L. 35a29.非口所宣,非心所测;