====== 示教 ======
示教(shì jiào) “instructs, teaches” [[HD|HD]]. 7.829b(现代); [[DK|DK]]. 8.415a(华严经); 25b9.十六菩萨沙弥……… 一一皆度六百万亿那由他恒河沙等众生,示教利喜,令发阿耨多罗三藐三菩提心(p)[[K|K]]. 182.10~11.(anuttarāyāṃ samyaksaṃbodhau) paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān; [[O|O]]. .saṃharṣayām āsa samādapayām āsa samuttejayām āsa saṃpraharṣayām āsa paripācayām āsa; [[Wi|Wi]]. 67.*** (tt)[ejayā] .. .. [sa]ṃpra[h](a)rṣayām ā .. .. .. [t]ā[rayām ā]sa .. [ripā]cayā***; [[Wi(Turf.)|Wi(Turf.)]]. 144.saṃ-[h]arṣa[y]ā[m ā]sa samādapayām āsa samuttejayā[m āsa] saṃpra-[h]ar[ṣa]yām āsa ava***; [[Z|Z]]. 92a6.处(于无上正真道); 27b-1.(//Pūrṇa//)能于四众示教利喜,具足解释佛之正法,而大饶益同梵行者(p)[[K|K]]. 200.4.saṃharṣakaḥsamādāpakaḥ samuttejakaḥ saṃpraharṣako; [[D1|D1]] .saṃpraharṣakaḥsamādāpakaḥ samuttejakaḥ -; [[Pk|Pk]] .saṃharṣakaḥsamādāpakaḥ samuttejakaḥ saṃpraharṣako; [[Z|Z]]. 95c4.; 46c17.是大施主………即集此众生,宣布法化,示教利喜(p)[[K|K]]. 347.8.samādāpayet; [[O|O]]. .saṃharṣayet samudayet(//read //samādapayet) samuttejayet saṃharṣayet; [[H4|H4]] (277).saṃharṣayet sa***; [[Wi|Wi]]. 105.***[harṣay](e)[t]; not found at [[Z|Z]]. 118a26; 52c20.若有众生不信受者,当于如来余深法中示教利喜(p)[[K|K]]. 485.5.samādāpayitavya~; [[O|O]]. .samādāpayitavya~ niyojayitavya~; [[Z|Z]]. 134b2.当令信乐,当劝; 60b14.尔时,彼佛为王说法,示教利喜(p)[[K|K]]. 464.12.saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati; [[O|O]]. .****yāmāsa saṃpraharṣayāmāsa; [[Lü|Lü]]. A-17 (Recto).2.*** (sa)mutejesi saṃpra***; [[Z|Z]]. 131c25.说(法),应病与药; 60c8.其善知识能作佛事,示教利喜,令入阿耨多罗三藐三菩提(p)[[K|K]]. 466.7.śāsakānyavatārakāṇi paripācakānibhavanti; [[D1|D1]] .anuśāsakāny -bhavanti; [[O|O]]. .śāsaya(ṃti) **** avatārayaṃti paripācaya(ṃ)ti; [[Z|Z]]. 132a18.开化导示度脱(一切); 61b14.(//Samantabhadra//)以一切众生所憙见身现其人前,而为说法,示教利喜,亦复与其陀罗尼咒(p)[[K|K]]. 476.5~6.parisaṃharṣayiṣyāmisamādāpayiṣyāmi(//[[v.l|v.l]]. //-) samuttejay-iṣyāmi saṃpraharṣayiṣyāmi; [[O|O]]. .saṃharṣayiṣyāmisamādapapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; [[Wi(Turf.)|Wi(Turf.)]]. 142.saṃharṣayiṣyāmisamādapapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; [[D1|D1]] .saṃharṣayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; [[K’|K’]] .saṃdarśayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; [[Z|Z]]. 133a29.使心开解;