====== 十号 ======
十号(shí hào) “the ten epithets (of a //buddha//)”(//i.e. //如来 [//tathāgata//]//, //应供 [//arhat//]//, //正遍知 [//samyaksaṃbuddha//]//, //明行足 [//vidyācaraṇasaṃpanna//]//, //善逝 [//sugata//]//, //世间解 [//lokavid//]//, //无上士 [//anuttara//]//, //调御丈夫 [//puruṣadamyasārathi//]//, //天人师 [//śāstṛ devānāñ ca manuṣyāṇāṃ//]//, //世尊 [//bhagavat//]) [[HD|HD]]. 1.827b(梁代); [[DK|DK]]. 2.482a(云笈七签); 4a1.初佛、后佛皆同一字,名日月灯明。十号具足,所可说法初、中、后善(p)[[K|K]]. 18.7~9.tathāgato ... arhan samyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāñ ca manuṣyāṇāṃ ca buddho bhagavān (≒ [[H3|H3]] [266], [[H2|H2]] [263]); =[[R6|R6]] [No. 83].tathāgato ... arhan samyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāñ ca manuṣyāṇāṃ ca buddho bhagavān //etc.//); ≠ [[O|O]]. .tathāgato ’rhān samyaksaṃbuddho; cf. [[Krsh|Krsh]]. 36; ; [[Z|Z]]. 66a3.如来、至真、等正觉;