====== 示教 ======
示教(shì jiào) “instructs, teaches” [[HD]]. 7.829b(現代); [[DK]]. 8.415a(華嚴經); 25b9.十六菩薩沙彌……… 一一皆度六百萬億那由他恒河沙等衆生,示教利喜,令發阿耨多羅三藐三菩提心(p)[[K]]. 182.10~11.(anuttarāyāṃ samyaksaṃbodhau) paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān; [[O]]. .saṃharṣayām āsa samādapayām āsa samuttejayām āsa saṃpraharṣayām āsa paripācayām āsa; [[Wi]]. 67.*** (tt)[ejayā] .. .. [sa]ṃpra[h](a)rṣayām ā .. .. .. [t]ā[rayām ā]sa .. [ripā]cayā***; [[Wi(Turf.)]]. 144.saṃ-[h]arṣa[y]ā[m ā]sa samādapayām āsa samuttejayā[m āsa] saṃpra-[h]ar[ṣa]yām āsa ava***; [[Z]]. 92a6.處(於無上正眞道); 27b-1.(//Pūrṇa//)能於四衆示教利喜,具足解釋佛之正法,而大饒益同梵行者(p)[[K]]. 200.4.saṃharṣakaḥsamādāpakaḥ samuttejakaḥ saṃpraharṣako; [[D1]] .saṃpraharṣakaḥsamādāpakaḥ samuttejakaḥ -; [[Pk]] .saṃharṣakaḥsamādāpakaḥ samuttejakaḥ saṃpraharṣako; [[Z]]. 95c4.; 46c17.是大施主………卽集此衆生,宣布法化,示教利喜(p)[[K]]. 347.8.samādāpayet; [[O]]. .saṃharṣayet samudayet(//read //samādapayet) samuttejayet saṃharṣayet; [[H4]] (277).saṃharṣayet sa***; [[Wi]]. 105.***[harṣay](e)[t]; not found at [[Z]]. 118a26; 52c20.若有衆生不信受者,當於如來餘深法中示教利喜(p)[[K]]. 485.5.samādāpayitavya~; [[O]]. .samādāpayitavya~ niyojayitavya~; [[Z]]. 134b2.當令信樂,當勸; 60b14.爾時,彼佛爲王説法,示教利喜(p)[[K]]. 464.12.saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati; [[O]]. .****yāmāsa saṃpraharṣayāmāsa; [[Lü]]. A-17 (Recto).2.*** (sa)mutejesi saṃpra***; [[Z]]. 131c25.説(法),應病與藥; 60c8.其善知識能作佛事,示教利喜,令入阿耨多羅三藐三菩提(p)[[K]]. 466.7.śāsakānyavatārakāṇi paripācakānibhavanti; [[D1]] .anuśāsakāny -bhavanti; [[O]]. .śāsaya(ṃti) **** avatārayaṃti paripācaya(ṃ)ti; [[Z]]. 132a18.開化導示度脱(一切); 61b14.(//Samantabhadra//)以一切衆生所憙見身現其人前,而爲説法,示教利喜,亦復與其陀羅尼呪(p)[[K]]. 476.5~6.parisaṃharṣayiṣyāmisamādāpayiṣyāmi(//[[v.l]]. //-) samuttejay-iṣyāmi saṃpraharṣayiṣyāmi; [[O]]. .saṃharṣayiṣyāmisamādapapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; [[Wi(Turf.)]]. 142.saṃharṣayiṣyāmisamādapapayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; [[D1]] .saṃharṣayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; [[K’]] .saṃdarśayiṣyāmisamādāpayiṣyāmisamuttejay-iṣyāmi saṃpraharṣayiṣyāmi; [[Z]]. 133a29.使心開解;